सीधे मुख्य सामग्री पर जाएं

जैनागमेषु जन्मभूमि-अयोध्यायाः वैभवम्

जैनागमेषु जन्मभूमि-अयोध्यायाः वैभवम्
आचार्य-अनेकान्तकुमारो जैनः 
              (जैनदर्शनविभागः ,दर्शनसंकायः 
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः,नवदेहली-16
9711397716)

संस्कृतप्राकृतपालीभाषाभारतवर्षस्य गौरवम् ।आसु भारतीयजनमानसस्य ,मनन-चिन्तनानि, अनुभूतयश्च  सन्निहिताः सन्ति।अत्र भारतीयसंस्कृतेः दार्शनिकचिन्तनस्य, संस्कारस्य, विज्ञानस्य, राजनीतेः समाजनीत्यादेश्च मार्मिकी अभिव्यक्तिर्भवति । वयम् सर्वे जानीमः यत् वैदिकपरम्पराया: विशालं वाङ्मयं समस्तासु विधासु उपलब्धं प्रसिद्धञ्चास्ति किन्तु संस्कृतप्राकृतजैनसाहित्यस्य समृद्धपरम्परायाः विषये प्रायः साहित्यिकजनाः अपरिचिताः सन्ति । 
जैनसंस्कृतप्राकृतसाहित्ये किं वा अस्ति ? इति बहवः विद्वान्स: पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः । जैनसंस्कृतप्राकृतसाहित्ये किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं विदुषां सामर्थ्यं न भवति अतएव जैनसंस्कृतप्राकृतसाहित्यस्य एतादृशी स्थितिः वर्तते  ।  
प्राचीनजैनसंस्कृतप्राकृतसाहित्ये धर्मनगर्याः अयोध्यायाः उल्लेखः असकृदभूत् । जैनकविः विमलसूरयः  प्राकृतभाषायां पउमचरियं इति ग्रन्थं विरच्य रामायणस्य गुप्तरहस्यस्योद्‌घाटनं कृत्वा भगवतः रामस्य वीतराग्युदात्तचरित्रस्य अयोध्यायाश्च वर्णनं कुर्वन्ति तु तत्रैव आचार्ययतिवृषभाः  तिलोयपण्णतिग्रन्थे अयोध्यां नैकेषां नाम्नां सम्बोधयन्ति । जैनसाहित्ये रामकथायाः सम्बन्धिताः नैके ग्रन्थाःनिगदिताः, यथा  रविषेणकृतः ‘पद्यपुराणम्' (संस्कृते), स्वयम्भूकृतः ‘पउमचरिउ’ इति  (अपभ्रंशे),संस्कृते गुणभद्रकृतम् उत्तरपुराणञ्च । जैनपरम्परानुसार भगवतो रामस्य मूलनाम ‘प‌द्म:' अपि आसीत्। अत्र ज्ञातव्यमस्ति यच्छास्त्रेषु अयोध्यामयुध्या, विनीता- नगरी, साकेतः, सुकौशलः, रामपुरी, विशाखा चादिनामेभ्यः उक्तवन्तः आचार्याः । जैनपरम्परायामिदमेकं शाश्वतं तीर्थं विद्यते ।
जैनपरम्परानुसारं वर्तमानकालिकानां चतु‌र्दशतीर्थङकरानां पञ्चानामियं जन्मभूमिरस्ति, नहि केवलमियदेव, अपितु इयमनन्तानन्तानां तीर्थङकराणां जन्मभूमिः विद्यते, प्रत्येक-चतुर्थकाले च चतुर्दशतीर्थङ्‌कराः प्रभुनियमेनायोध्यायामेव जायन्ते । साम्प्रति हुंडावसर्पिणीकालदोषात् इयं केवलं प्रथमतीर्थङ्‌करादिनाथस्य, द्वितीयस्याजितनाथस्य, चतुर्थस्य-अभिनन्दननाथस्य, पञ्चमसुमतिनाथस्य चतुर्दश-अनन्तनाथस्य च पञ्चानामेव जन्मभूमिरस्ति ।
आचार्येण यतिवृषभेण (1AD) तिलोयपण्णतिग्रन्थे लिखितम् -
      जादो हु अवज्झाए ,उसहो मरुदेवि-णाभिराएहिं ।
         चेत्तासिय-णवमीए,णक्खत्ते उत्तरासाढे ।। (4/533)
अर्थात् ऋषभनाथः अयोध्यायां, मरुदेवीनाम्नीमातुः नाभिरायश्च पितुः चैत्रकृष्णनवम्यां तिथौ, उत्तराषाढायां नक्षेत्र अजायत् ।
    माघस्स सुक्क पक्खे ,रोहिणि-रिक्खम्मि दसमि-दिवसम्मि ।
      साकेदे अजिय-जिणो, जादो जियसत्तु-विजयाहिं ।।(4/534)
अर्थात् तीर्थङ्कर-अजितनाथजिनेन्द्रः साकेतनगर्यां जितशत्रुविजयाभ्यां मातृ‌पितृभ्यां माघशुक्लदशम्यां रोहिणी नक्षत्रे उत्पन्नो बभूव ।
            माघस्स बारसीए ,सिदम्मि पक्खे पुणव्वसू-रिक्खे ।
            संवर-सिद्धत्थाहिं ,साकेदे णंदणो जादो ।।(4/536)
अर्थात् अभिनंदनस्वामी साकेतनगर्यां संवरसिद्धार्थाभ्यां मातृ‌पितृभ्यां माघशुक्ला द्वादशम्यां  पुनर्वसुनक्षत्रे उत्पन्नो बभूव ।
               मेघप्पहेण सुमईं साकेदपुरम्मि मंगलाए य ।
               सावण -सुक्केयारसि-दिवसम्मि मघासु संजणिदो ।।(4/537)
अर्थात् तीर्थङ्कर-सुमतिनाथजिनेन्द्रः साकेतनगर्यां मेघसममंगलाभ्यां मातृ‌पितृभ्यां श्रावणशुक्लाएकादशम्यां मघानक्षत्रे उत्पन्नो बभूव ।
जेट्ठस्स बारसीए ,किण्हाए रेवदीसु य अणंतो ।
साकेदपुरे जादो ,सव्वजसा-सिंहसेणेहिं ।।(4/546)
अर्थात् तीर्थङ्कर-अनन्तनाथजिनेन्द्रः अयोध्यापुर्यां सिंहसेनसर्वयशोभ्यां ज्येष्ठकृष्णद्वादश्यां रेवती नक्षत्रे च अवतीर्णः ।
आचार्यः संघदासगणिः (3AD) प्राकृतभाषायाँ विशाले गद्यात्मके कथाग्रन्थे  ‘वसुदेवहिंडी' इत्यस्मिन् उल्लिखितवान् -

‘इहं सुरासुरिंद -विंदवंदियम-चलणारविंदो उसभो नाम पढमो राया जगप्पियामहो आसी | तस्स पुत्तसयं|दुवे पहाणा- भरहो बाहुबली य |उसभसिरी पुत्तसयस्स पुरसयं जणवयसयं च दाऊण पव्वइओ| तत्थ भरहो भरहवासचूडामणी,तस्सेव नामेण इहं ‘भरहवासं’ ति पवुच्चति,सो विणीयाहिवती | बाहुबली हत्थिणाउर –तक्खसिलासामी |’

अर्थात् अत्र सुरासुरवन्दितः चरणारविन्दवत् जगन्पितामहः ऋषभनाम्नः आदिमः राजा बभूव । तस्य शतपुत्राः आसन्, येषु मुख्यौ द्वौ आस्ताम् - भरतः बाहुबली च । ऋषभेण तावत् शतपुत्राः शटनगराणि जनपदाश्च दत्त्वा प्रव्रजितः। तेषु सूनुषु भरतः भारतस्य चूड़ामणिरासीत् । तस्य नाम्नि एवं अयं देशः भारतवर्षः अभिहित: । सः विनीताधिपतिरासीत् बाहुबली च तक्षशिलायाः स्वाम्यासीत् । 
गणिनी-आर्यिकाज्ञानमतीमहोदया ‘महातीर्थअयोध्या’ नामके पुस्तके लिखितवती यत् अगणिताः महापुरुषाः इमामयोध्यां प्राञ्जलीकृतवन्तः । आदिपुराणस्य द्वादशे पर्वणि आचार्यः जिनसेनः अयोध्यानगर्याः अतीवं वैभवशाली वर्णनं विस्तरेण कृतवान्, तस्यै एका छाया अस्मिन् श्लोके दरीदृश्यते - 
संचस्करुश्च तां वप्रप्राकारपरिखादिभिः |
अयोध्यां न परं नाम्ना गुणेनाप्यरिभिः सुराः ||(12/76)
देवाः तां नगरीं वप्रात्, प्राकारात् परिवायाश्च आदितः सुशोभितवन्तः । तस्याः नगर्याः नाम अयोध्या आसीत् । सा केवलं नाममात्रेण नासीत् अयोध्या अपितु गुणेभ्यः आसीद‌योध्या। अरिभिः योद्‌धुं न शक्या अर्थात् कश्चन शत्रुः योद्‌धुं जेतुञ्च न शक्नोति तां सा नामायोध्या ।
राजस्थानस्य अजमेरनगरमध्ये 'सोनी जी की नाशिया’इति विशालजैनमन्दिरमस्ति  तस्मिन् मन्दिरे सिद्धकूटचैत्यालये अयोध्यानगर्याः स्वर्णरचना रचिताऽस्ति यां दर्शनाय पर्यटकाः देशविदेशेभ्यः आगच्छन्ति । मन्दिरेऽमुष्मिन् तीर्थङ्‌करऋषभदेवस्य प्रतिमां 1965 तमे वर्षे,ख्यातजैनविद्वान् पंडितसदासुखदासस्य निर्देशने रायबहादुरसेठमूलचंद-नेमिचंद-सोनी इति द्वौ विराजितवन्‌तौ आसीत् । तस्मात् कालादेव अत्र स्वर्णायोध्यायाः निर्माणं, आदिपुराणस्य वैभवशालिवर्णनानुसारम् आरम्भितम्। 1085 वर्षे कार्यमिदं पूर्णताङ्गतम् तथाऽस्य नाम स्वर्णम्, सोनी अथवा स्वर्णमन्दिरमभूत् ।
ये पञ्चतीर्थंकरा अयोध्यानगरे अजायन् तेषां स्मरणस्वरूपे अयोध्यातीर्थेव तेषां मूर्तयः पद‌चिन्हानि च स्थापितानि वर्तन्ते, दर्शनार्थिनः तेषां प्रतिदिनं पूजनमभ्यर्चना च कुर्वन्ति । साम्प्रति अयोध्यानगरे कटरास्थिते दिगम्बरजैनमन्दिरे द्वितीयः तीर्थकर-अजितनाथः, चतुर्थाभिनन्दननाथः, पञ्चमः सुमतिनाथः, एतेषां त्रयाणां स्मारकम् अस्ति।
सरयूनद्यास्तटे चतुर्दशतीर्थंकरस्यापि अनन्तनाथस्य मन्दिरम् टोंक इति च अस्ति। अयोध्यायामेव बक्सरियाटोलायां मस्जिदतः पृष्ठतः तीर्थकरादिनाथस्य एक लघुमन्दिरमस्ति यत्र तस्यैव टोंक इति स्थापितोऽस्ति ।
पंडितबलभद्रेण 'भारत के दिगम्बर जैनतीर्थ’ पुस्तकस्यादिमे भागे अत्र स्थितानि जैनमन्दिराणि विस्तरेण वर्णितानि । इतिहासकारैर्मन्यते यत् 1194 वर्षे मुहम्मद गोरी इत्यस्य भ्रात्रा मखदूमशाहजूसगोरर्या अयोध्याऽऽक्रान्ता तदानीमत्र स्थितं विशालमेकं मन्दिरं खण्डयित्वा तेन मस्जिद इति निर्मितम् ।
अत्रैकः कथानकः प्रसिद्धः अस्ति यत् कालान्तरे जैनाः मुगलशासकनवाबफैजुद्दीन याचितवंतः, इदं   मन्दिरमस्माकमासीत्, तदा तेन प्रमाणानि आहू‌तानि -
अत्र च भूमिं कर्षयित्वा एक स्वस्तिकं, नारिकेलं चतुर्मुखीदीपकश्च प्राप्त:, तदा तेन शासकेन किञ्चिद् स्थानं प्रदत्तम्। जैना: अनुमतिं नीत्वा समीपे एव एक लघुमन्दिरं निर्माय तत्र ऋषभदेवस्य चरणचिन्हं स्थापितवन्तः । अत्रत्य कटरामोहल्ला इत्यस्मिन् अपि एकः टोंक इति अस्ति । अत्रैव जातौ ऋषभदेवस्य पुत्रौ, भरतबाहुबल्यौ त्योः चरणचिन्हानि स्थापितानि ।
1330 ईशवीं यावत् अयोध्यायामनेकानि मन्दिराणि अभूवन् । कटरामन्दिरे 1952 वर्षे तीर्थंकराणामादिनाथभरतबाहुबलीनां तिस्रः मूर्तयः विराजिताः सन्ति अथवा स्थापनं कारयित्वा सन्ति। 1965 तमे वर्षे रायगंजे रियासती- उद्यानस्य मध्ये एकं नवीनं मन्दिरं निर्मितं यस्मिन् 31 फुट (एकत्रिंशत् फुट)परिमाणात्मिका तीर्थंकरस्य ऋषभदेवस्प प्रतिमा रारजिते चकासते च । गणिनी ज्ञानमती मातुः प्रेरणातः 1994 तयं वर्षमिह महामस्तकाभिषेकोऽयोजितः त्रिचौबीसी-च मन्दिरं समवशरणमन्दिरश्च नवीनतया निर्मितम् ।
29 अगस्त 2003 तमे वर्षे 'टाइम्स ऑफ इण्डिया' इत्यस्मिन् समाचारपत्रे "ASI" इत्यस्यैका रिपोर्ट इति प्रकाशिता आसीत् ययाऽत्र खनने जैनमूर्तयः प्राप्ताः आसन् । 

प्रधानमन्त्रिनरेन्द्र‌मोदी महोदयानां मुख्यमंत्रियोगीमहोद‌यानां संयुक्तायासेन अद्य अयोध्या नगरी पुनर्जीविता भूता । तत्रत्या प्राचीना जैनसंस्कृतिरपि पुनः स्वगौरखं प्राप्स्यतीत्याशास्महे -
धण्णो णव अयोज्झा उसह-भरह-बाहुबली-अजिय-सुमइ ।
पवित्तो खलु जम्मभूमि अहिणंदण-अणंत-रामो य ।।
अर्थात् नवीनेयमयोध्या धन्याऽस्ति या प्रथम-द्वितीय-चतुर्थ-पञ्चम-चतुर्दशतीर्थंकराणां भगवतश्च रामस्य प्राञ्जल- जन्मभूमिरास्ति । 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

वर्तमान में बढ़ते मंदिर और मूर्तियों का औचित्य

                                                              वर्तमान में बढ़ते मंदिर और मूर्तियों का औचित्य                                                                        प्रो अनेकांत कुमार जैन ,नई दिल्ली जैन परंपरा में मंदिर और मूर्ति निर्माण का इतिहास बहुत पुराना है | खारवेल के हाथी गुम्फा अभिलेख में कलिंग जिन की मूर्ति वापस लाने का उल्लेख है | वर्तमान में सबसे प्राचीन जैन मूर्ति पटना के लोहनीपुर स्थान से प्राप्त हुई है। यह मूर्ति मौर्यकाल   की है और पटना म्यूजियम में रखी हुई है। इसकी चमकदार पालिस अभी तक भी ज्यों की त्यों बनी है। लाहौर , मथुरा , लखनऊ , प्रयाग आदि के म्यूजियमों में भी अनेक जैन मूर्तियाँ मौजूद हैं। इनमें से कुछ गुप्तकालीन हैं। श्री वासुदेव उपाध्याय ने लिखा है कि मथुरा में २४वें तीर्थंकर वर्धमान महावीर की एक मूर्ति मिली है जो कुमारगुप्त के समय में तैयार की गई थी। वास्तव में मथुरा में जैनमूर्ति कला की दृष्टि से भी बहुत काम हुआ है। श्री रायकृष्णदास ने लिखा है कि मथुरा की शुंगकालीन कला मुख्यत: जैन सम्प्रदाय की है। खण्डगिरि और उदयगिरि में ई. पू. १८८-३० तब क

आचार्य फूलचन्द्र जैन प्रेमी : व्यक्तित्व और कर्तृत्त्व

 आचार्य फूलचन्द्र जैन प्रेमी  : व्यक्तित्व और कर्तृत्त्व   (जन्मदिन के 75 वर्ष पूर्ण करने पर हीरक जयंती वर्ष पर विशेष ) #jainism #jainphilosophy #Jainscholar #Jain writer #jaindarshan #Philosophy #Prakrit language #Premiji #Prof Phoolchand jain ( विशेष निवेदन  : 1.प्रो प्रेमी जी की  इस जीवन यात्रा में  निश्चित ही आपका भी आत्मीय संपर्क इनके साथ रहा होगा ,आप चाहें तो उनके साथ आपके संस्मरण ,रोचक वाकिये,शुभकामनाएं और बधाई आप नीचे कॉमेंट बॉक्स में लिखकर पोस्ट कर सकते हैं | 2. इस लेख को पत्र पत्रिका अखबार वेबसाइट आदि प्रकाशन हेतु स्वतंत्र हैं । प्रकाशन के अनन्तर इसकी सूचना 9711397716 पर अवश्य देवें   - धन्यवाद ) प्राच्य विद्या एवं जैन जगत् के वरिष्ठ मनीषी श्रुत सेवी आदरणीय   प्रो.डॉ. फूलचन्द्र जैन प्रेमी जी श्रुत साधना की एक अनुकरणीय मिसाल हैं , जिनका पूरा जीवन मात्र और मात्र भारतीय प्राचीन विद्याओं , भाषाओँ , धर्मों , दर्शनों और संस्कृतियों को संरक्षित और संवर्धित करने में गुजरा है । काशी में रहते हुए आज वे अपने जीवन के पचहत्तर वर्ष और विवाह के पचास वर्ष पूरे कर र

काशी के स्याद्वाद का स्वतंत्रता संग्राम

काशी के स्याद्वाद का स्वतंत्रता संग्राम प्रो अनेकांत कुमार जैन आचार्य – जैनदर्शन विभाग श्री लाल बहादुर शास्त्री राष्ट्रीय संस्कृत विश्वविद्यालय, नई दिल्ली-16,Ph  ,9711397716 १९४२ में काशी के भदैनी क्षेत्र में गंगा के मनमोहक तट जैन घाट पर स्थित स्याद्वाद महाविद्यालय और उसका छात्रावास आजादी की लड़ाई में अगस्त क्रांति का गढ़ बन चुका था |  जब काशी विद्यापीठ पूर्ण रूप से बंद कर दिया गया , काशी हिन्दू विश्वविद्यालय के छात्रावास जबरन खाली करवा दिया गया और आन्दोलन नेतृत्त्व विहीन हो गया तब आन्दोलन की बुझती हुई लौ को जलाने का काम इसी स्याद्वाद महाविद्यालय के जैन छात्रावास ने किया था | उन दिनों यहाँ के जैन विद्यार्थियों ने पूरे बनारस के संस्कृत छोटी बड़ी पाठशालाओं ,विद्यालयों और महाविद्यालयों में जा जा कर उन्हें जगाने का कार्य किया ,हड़ताल के लिए उकसाया ,पर्चे बांटे और जुलूस निकाले |यहाँ के एक विद्यार्थी दयाचंद जैन वापस नहीं लौटे , पुलिस उन्हें खोज रही थी अतः खबर उड़ा दी गई कि उन्हें गोली मार दी गई है,बी एच यू में उनके लिए शोक प्रस्ताव भी पास हो गया | उन्हें जीवित अवस्था में ही अमर शहीद ह